श्लोक 2.30
देही नित्यमवध्योऽयं देहे सर्वस्य भारत।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥
शब्दार्थ
– देही - भौतिक शरीर का स्वामी
– नित्यम् - शाश्वत, सदा रहने वाला
– अवध्यः - जिसे मारा नहीं जा सकता
– अयम् - यह आत्मा
– देहे - शरीर में
– सर्वस्य - हर एक के
– भारत - हे भारतवंशी
– तस्मात् - अतः, इसलिए
– सर्वाणि - समस्त
– भूतानि - जीव, प्राणी
– न - कभी नहीं
– त्वम् - तुम
– शोचितुम् - शोक करने के लिए
– अर्हसि - योग्य हो, उचित हो